Declension table of duṣkara

Deva

NeuterSingularDualPlural
Nominativeduṣkaram duṣkare duṣkarāṇi
Vocativeduṣkara duṣkare duṣkarāṇi
Accusativeduṣkaram duṣkare duṣkarāṇi
Instrumentalduṣkareṇa duṣkarābhyām duṣkaraiḥ
Dativeduṣkarāya duṣkarābhyām duṣkarebhyaḥ
Ablativeduṣkarāt duṣkarābhyām duṣkarebhyaḥ
Genitiveduṣkarasya duṣkarayoḥ duṣkarāṇām
Locativeduṣkare duṣkarayoḥ duṣkareṣu

Compound duṣkara -

Adverb -duṣkaram -duṣkarāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria