Declension table of duṣkṛti

Deva

NeuterSingularDualPlural
Nominativeduṣkṛti duṣkṛtinī duṣkṛtīni
Vocativeduṣkṛti duṣkṛtinī duṣkṛtīni
Accusativeduṣkṛti duṣkṛtinī duṣkṛtīni
Instrumentalduṣkṛtinā duṣkṛtibhyām duṣkṛtibhiḥ
Dativeduṣkṛtine duṣkṛtibhyām duṣkṛtibhyaḥ
Ablativeduṣkṛtinaḥ duṣkṛtibhyām duṣkṛtibhyaḥ
Genitiveduṣkṛtinaḥ duṣkṛtinoḥ duṣkṛtīnām
Locativeduṣkṛtini duṣkṛtinoḥ duṣkṛtiṣu

Compound duṣkṛti -

Adverb -duṣkṛti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria