Declension table of duṣkṛti

Deva

MasculineSingularDualPlural
Nominativeduṣkṛtiḥ duṣkṛtī duṣkṛtayaḥ
Vocativeduṣkṛte duṣkṛtī duṣkṛtayaḥ
Accusativeduṣkṛtim duṣkṛtī duṣkṛtīn
Instrumentalduṣkṛtinā duṣkṛtibhyām duṣkṛtibhiḥ
Dativeduṣkṛtaye duṣkṛtibhyām duṣkṛtibhyaḥ
Ablativeduṣkṛteḥ duṣkṛtibhyām duṣkṛtibhyaḥ
Genitiveduṣkṛteḥ duṣkṛtyoḥ duṣkṛtīnām
Locativeduṣkṛtau duṣkṛtyoḥ duṣkṛtiṣu

Compound duṣkṛti -

Adverb -duṣkṛti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria