Declension table of duṣkṛti

Deva

FeminineSingularDualPlural
Nominativeduṣkṛtiḥ duṣkṛtī duṣkṛtayaḥ
Vocativeduṣkṛte duṣkṛtī duṣkṛtayaḥ
Accusativeduṣkṛtim duṣkṛtī duṣkṛtīḥ
Instrumentalduṣkṛtyā duṣkṛtibhyām duṣkṛtibhiḥ
Dativeduṣkṛtyai duṣkṛtaye duṣkṛtibhyām duṣkṛtibhyaḥ
Ablativeduṣkṛtyāḥ duṣkṛteḥ duṣkṛtibhyām duṣkṛtibhyaḥ
Genitiveduṣkṛtyāḥ duṣkṛteḥ duṣkṛtyoḥ duṣkṛtīnām
Locativeduṣkṛtyām duṣkṛtau duṣkṛtyoḥ duṣkṛtiṣu

Compound duṣkṛti -

Adverb -duṣkṛti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria