Declension table of duṣṭi

Deva

FeminineSingularDualPlural
Nominativeduṣṭiḥ duṣṭī duṣṭayaḥ
Vocativeduṣṭe duṣṭī duṣṭayaḥ
Accusativeduṣṭim duṣṭī duṣṭīḥ
Instrumentalduṣṭyā duṣṭibhyām duṣṭibhiḥ
Dativeduṣṭyai duṣṭaye duṣṭibhyām duṣṭibhyaḥ
Ablativeduṣṭyāḥ duṣṭeḥ duṣṭibhyām duṣṭibhyaḥ
Genitiveduṣṭyāḥ duṣṭeḥ duṣṭyoḥ duṣṭīnām
Locativeduṣṭyām duṣṭau duṣṭyoḥ duṣṭiṣu

Compound duṣṭi -

Adverb -duṣṭi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria