Declension table of duṣṭatva

Deva

NeuterSingularDualPlural
Nominativeduṣṭatvam duṣṭatve duṣṭatvāni
Vocativeduṣṭatva duṣṭatve duṣṭatvāni
Accusativeduṣṭatvam duṣṭatve duṣṭatvāni
Instrumentalduṣṭatvena duṣṭatvābhyām duṣṭatvaiḥ
Dativeduṣṭatvāya duṣṭatvābhyām duṣṭatvebhyaḥ
Ablativeduṣṭatvāt duṣṭatvābhyām duṣṭatvebhyaḥ
Genitiveduṣṭatvasya duṣṭatvayoḥ duṣṭatvānām
Locativeduṣṭatve duṣṭatvayoḥ duṣṭatveṣu

Compound duṣṭatva -

Adverb -duṣṭatvam -duṣṭatvāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria