Declension table of duṣṭara

Deva

NeuterSingularDualPlural
Nominativeduṣṭaram duṣṭare duṣṭarāṇi
Vocativeduṣṭara duṣṭare duṣṭarāṇi
Accusativeduṣṭaram duṣṭare duṣṭarāṇi
Instrumentalduṣṭareṇa duṣṭarābhyām duṣṭaraiḥ
Dativeduṣṭarāya duṣṭarābhyām duṣṭarebhyaḥ
Ablativeduṣṭarāt duṣṭarābhyām duṣṭarebhyaḥ
Genitiveduṣṭarasya duṣṭarayoḥ duṣṭarāṇām
Locativeduṣṭare duṣṭarayoḥ duṣṭareṣu

Compound duṣṭara -

Adverb -duṣṭaram -duṣṭarāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria