Declension table of duṣṭabaṭuka

Deva

MasculineSingularDualPlural
Nominativeduṣṭabaṭukaḥ duṣṭabaṭukau duṣṭabaṭukāḥ
Vocativeduṣṭabaṭuka duṣṭabaṭukau duṣṭabaṭukāḥ
Accusativeduṣṭabaṭukam duṣṭabaṭukau duṣṭabaṭukān
Instrumentalduṣṭabaṭukena duṣṭabaṭukābhyām duṣṭabaṭukaiḥ duṣṭabaṭukebhiḥ
Dativeduṣṭabaṭukāya duṣṭabaṭukābhyām duṣṭabaṭukebhyaḥ
Ablativeduṣṭabaṭukāt duṣṭabaṭukābhyām duṣṭabaṭukebhyaḥ
Genitiveduṣṭabaṭukasya duṣṭabaṭukayoḥ duṣṭabaṭukānām
Locativeduṣṭabaṭuke duṣṭabaṭukayoḥ duṣṭabaṭukeṣu

Compound duṣṭabaṭuka -

Adverb -duṣṭabaṭukam -duṣṭabaṭukāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria