Declension table of duṣṭātma

Deva

NeuterSingularDualPlural
Nominativeduṣṭātmam duṣṭātme duṣṭātmāni
Vocativeduṣṭātma duṣṭātme duṣṭātmāni
Accusativeduṣṭātmam duṣṭātme duṣṭātmāni
Instrumentalduṣṭātmena duṣṭātmābhyām duṣṭātmaiḥ
Dativeduṣṭātmāya duṣṭātmābhyām duṣṭātmebhyaḥ
Ablativeduṣṭātmāt duṣṭātmābhyām duṣṭātmebhyaḥ
Genitiveduṣṭātmasya duṣṭātmayoḥ duṣṭātmānām
Locativeduṣṭātme duṣṭātmayoḥ duṣṭātmeṣu

Compound duṣṭātma -

Adverb -duṣṭātmam -duṣṭātmāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria