Declension table of duṣṭātma

Deva

MasculineSingularDualPlural
Nominativeduṣṭātmaḥ duṣṭātmau duṣṭātmāḥ
Vocativeduṣṭātma duṣṭātmau duṣṭātmāḥ
Accusativeduṣṭātmam duṣṭātmau duṣṭātmān
Instrumentalduṣṭātmena duṣṭātmābhyām duṣṭātmaiḥ duṣṭātmebhiḥ
Dativeduṣṭātmāya duṣṭātmābhyām duṣṭātmebhyaḥ
Ablativeduṣṭātmāt duṣṭātmābhyām duṣṭātmebhyaḥ
Genitiveduṣṭātmasya duṣṭātmayoḥ duṣṭātmānām
Locativeduṣṭātme duṣṭātmayoḥ duṣṭātmeṣu

Compound duṣṭātma -

Adverb -duṣṭātmam -duṣṭātmāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria