Declension table of duṇḍuka

Deva

NeuterSingularDualPlural
Nominativeduṇḍukam duṇḍuke duṇḍukāni
Vocativeduṇḍuka duṇḍuke duṇḍukāni
Accusativeduṇḍukam duṇḍuke duṇḍukāni
Instrumentalduṇḍukena duṇḍukābhyām duṇḍukaiḥ
Dativeduṇḍukāya duṇḍukābhyām duṇḍukebhyaḥ
Ablativeduṇḍukāt duṇḍukābhyām duṇḍukebhyaḥ
Genitiveduṇḍukasya duṇḍukayoḥ duṇḍukānām
Locativeduṇḍuke duṇḍukayoḥ duṇḍukeṣu

Compound duṇḍuka -

Adverb -duṇḍukam -duṇḍukāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria