Declension table of duṇḍubha

Deva

MasculineSingularDualPlural
Nominativeduṇḍubhaḥ duṇḍubhau duṇḍubhāḥ
Vocativeduṇḍubha duṇḍubhau duṇḍubhāḥ
Accusativeduṇḍubham duṇḍubhau duṇḍubhān
Instrumentalduṇḍubhena duṇḍubhābhyām duṇḍubhaiḥ duṇḍubhebhiḥ
Dativeduṇḍubhāya duṇḍubhābhyām duṇḍubhebhyaḥ
Ablativeduṇḍubhāt duṇḍubhābhyām duṇḍubhebhyaḥ
Genitiveduṇḍubhasya duṇḍubhayoḥ duṇḍubhānām
Locativeduṇḍubhe duṇḍubhayoḥ duṇḍubheṣu

Compound duṇḍubha -

Adverb -duṇḍubham -duṇḍubhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria