Declension table of duḥśaka

Deva

MasculineSingularDualPlural
Nominativeduḥśakaḥ duḥśakau duḥśakāḥ
Vocativeduḥśaka duḥśakau duḥśakāḥ
Accusativeduḥśakam duḥśakau duḥśakān
Instrumentalduḥśakena duḥśakābhyām duḥśakaiḥ duḥśakebhiḥ
Dativeduḥśakāya duḥśakābhyām duḥśakebhyaḥ
Ablativeduḥśakāt duḥśakābhyām duḥśakebhyaḥ
Genitiveduḥśakasya duḥśakayoḥ duḥśakānām
Locativeduḥśake duḥśakayoḥ duḥśakeṣu

Compound duḥśaka -

Adverb -duḥśakam -duḥśakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria