Declension table of duḥśāsana

Deva

NeuterSingularDualPlural
Nominativeduḥśāsanam duḥśāsane duḥśāsanāni
Vocativeduḥśāsana duḥśāsane duḥśāsanāni
Accusativeduḥśāsanam duḥśāsane duḥśāsanāni
Instrumentalduḥśāsanena duḥśāsanābhyām duḥśāsanaiḥ
Dativeduḥśāsanāya duḥśāsanābhyām duḥśāsanebhyaḥ
Ablativeduḥśāsanāt duḥśāsanābhyām duḥśāsanebhyaḥ
Genitiveduḥśāsanasya duḥśāsanayoḥ duḥśāsanānām
Locativeduḥśāsane duḥśāsanayoḥ duḥśāsaneṣu

Compound duḥśāsana -

Adverb -duḥśāsanam -duḥśāsanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria