Declension table of duḥśāsana

Deva

MasculineSingularDualPlural
Nominativeduḥśāsanaḥ duḥśāsanau duḥśāsanāḥ
Vocativeduḥśāsana duḥśāsanau duḥśāsanāḥ
Accusativeduḥśāsanam duḥśāsanau duḥśāsanān
Instrumentalduḥśāsanena duḥśāsanābhyām duḥśāsanaiḥ duḥśāsanebhiḥ
Dativeduḥśāsanāya duḥśāsanābhyām duḥśāsanebhyaḥ
Ablativeduḥśāsanāt duḥśāsanābhyām duḥśāsanebhyaḥ
Genitiveduḥśāsanasya duḥśāsanayoḥ duḥśāsanānām
Locativeduḥśāsane duḥśāsanayoḥ duḥśāsaneṣu

Compound duḥśāsana -

Adverb -duḥśāsanam -duḥśāsanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria