Declension table of ?duḥsvapnanāśin

Deva

MasculineSingularDualPlural
Nominativeduḥsvapnanāśī duḥsvapnanāśinau duḥsvapnanāśinaḥ
Vocativeduḥsvapnanāśin duḥsvapnanāśinau duḥsvapnanāśinaḥ
Accusativeduḥsvapnanāśinam duḥsvapnanāśinau duḥsvapnanāśinaḥ
Instrumentalduḥsvapnanāśinā duḥsvapnanāśibhyām duḥsvapnanāśibhiḥ
Dativeduḥsvapnanāśine duḥsvapnanāśibhyām duḥsvapnanāśibhyaḥ
Ablativeduḥsvapnanāśinaḥ duḥsvapnanāśibhyām duḥsvapnanāśibhyaḥ
Genitiveduḥsvapnanāśinaḥ duḥsvapnanāśinoḥ duḥsvapnanāśinām
Locativeduḥsvapnanāśini duḥsvapnanāśinoḥ duḥsvapnanāśiṣu

Compound duḥsvapnanāśi -

Adverb -duḥsvapnanāśi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria