सुबन्तावली ?दुःस्वप्ननाशिन्

Roma

पुमान्एकद्विबहु
प्रथमादुःस्वप्ननाशी दुःस्वप्ननाशिनौ दुःस्वप्ननाशिनः
सम्बोधनम्दुःस्वप्ननाशिन् दुःस्वप्ननाशिनौ दुःस्वप्ननाशिनः
द्वितीयादुःस्वप्ननाशिनम् दुःस्वप्ननाशिनौ दुःस्वप्ननाशिनः
तृतीयादुःस्वप्ननाशिना दुःस्वप्ननाशिभ्याम् दुःस्वप्ननाशिभिः
चतुर्थीदुःस्वप्ननाशिने दुःस्वप्ननाशिभ्याम् दुःस्वप्ननाशिभ्यः
पञ्चमीदुःस्वप्ननाशिनः दुःस्वप्ननाशिभ्याम् दुःस्वप्ननाशिभ्यः
षष्ठीदुःस्वप्ननाशिनः दुःस्वप्ननाशिनोः दुःस्वप्ननाशिनाम्
सप्तमीदुःस्वप्ननाशिनि दुःस्वप्ननाशिनोः दुःस्वप्ननाशिषु

समास दुःस्वप्ननाशि

अव्यय ॰दुःस्वप्ननाशि

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria