Declension table of duḥsūta

Deva

MasculineSingularDualPlural
Nominativeduḥsūtaḥ duḥsūtau duḥsūtāḥ
Vocativeduḥsūta duḥsūtau duḥsūtāḥ
Accusativeduḥsūtam duḥsūtau duḥsūtān
Instrumentalduḥsūtena duḥsūtābhyām duḥsūtaiḥ duḥsūtebhiḥ
Dativeduḥsūtāya duḥsūtābhyām duḥsūtebhyaḥ
Ablativeduḥsūtāt duḥsūtābhyām duḥsūtebhyaḥ
Genitiveduḥsūtasya duḥsūtayoḥ duḥsūtānām
Locativeduḥsūte duḥsūtayoḥ duḥsūteṣu

Compound duḥsūta -

Adverb -duḥsūtam -duḥsūtāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria