Declension table of duḥsthita

Deva

NeuterSingularDualPlural
Nominativeduḥsthitam duḥsthite duḥsthitāni
Vocativeduḥsthita duḥsthite duḥsthitāni
Accusativeduḥsthitam duḥsthite duḥsthitāni
Instrumentalduḥsthitena duḥsthitābhyām duḥsthitaiḥ
Dativeduḥsthitāya duḥsthitābhyām duḥsthitebhyaḥ
Ablativeduḥsthitāt duḥsthitābhyām duḥsthitebhyaḥ
Genitiveduḥsthitasya duḥsthitayoḥ duḥsthitānām
Locativeduḥsthite duḥsthitayoḥ duḥsthiteṣu

Compound duḥsthita -

Adverb -duḥsthitam -duḥsthitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria