Declension table of duḥsthita

Deva

MasculineSingularDualPlural
Nominativeduḥsthitaḥ duḥsthitau duḥsthitāḥ
Vocativeduḥsthita duḥsthitau duḥsthitāḥ
Accusativeduḥsthitam duḥsthitau duḥsthitān
Instrumentalduḥsthitena duḥsthitābhyām duḥsthitaiḥ duḥsthitebhiḥ
Dativeduḥsthitāya duḥsthitābhyām duḥsthitebhyaḥ
Ablativeduḥsthitāt duḥsthitābhyām duḥsthitebhyaḥ
Genitiveduḥsthitasya duḥsthitayoḥ duḥsthitānām
Locativeduḥsthite duḥsthitayoḥ duḥsthiteṣu

Compound duḥsthita -

Adverb -duḥsthitam -duḥsthitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria