Declension table of duḥsthita

Deva

MasculineSingularDualPlural
Nominativeduḥsthitaḥ duḥsthitau duḥsthitāḥ
Vocativeduḥsthita duḥsthitau duḥsthitāḥ
Accusativeduḥsthitam duḥsthitau duḥsthitān
Instrumentalduḥsthitena duḥsthitābhyām duḥsthitaiḥ
Dativeduḥsthitāya duḥsthitābhyām duḥsthitebhyaḥ
Ablativeduḥsthitāt duḥsthitābhyām duḥsthitebhyaḥ
Genitiveduḥsthitasya duḥsthitayoḥ duḥsthitānām
Locativeduḥsthite duḥsthitayoḥ duḥsthiteṣu

Compound duḥsthita -

Adverb -duḥsthitam -duḥsthitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2023
Logo Inria