Declension table of duḥspṛṣṭa

Deva

MasculineSingularDualPlural
Nominativeduḥspṛṣṭaḥ duḥspṛṣṭau duḥspṛṣṭāḥ
Vocativeduḥspṛṣṭa duḥspṛṣṭau duḥspṛṣṭāḥ
Accusativeduḥspṛṣṭam duḥspṛṣṭau duḥspṛṣṭān
Instrumentalduḥspṛṣṭena duḥspṛṣṭābhyām duḥspṛṣṭaiḥ
Dativeduḥspṛṣṭāya duḥspṛṣṭābhyām duḥspṛṣṭebhyaḥ
Ablativeduḥspṛṣṭāt duḥspṛṣṭābhyām duḥspṛṣṭebhyaḥ
Genitiveduḥspṛṣṭasya duḥspṛṣṭayoḥ duḥspṛṣṭānām
Locativeduḥspṛṣṭe duḥspṛṣṭayoḥ duḥspṛṣṭeṣu

Compound duḥspṛṣṭa -

Adverb -duḥspṛṣṭam -duḥspṛṣṭāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2023
Logo Inria