Declension table of duḥsaha

Deva

NeuterSingularDualPlural
Nominativeduḥsaham duḥsahe duḥsahāni
Vocativeduḥsaha duḥsahe duḥsahāni
Accusativeduḥsaham duḥsahe duḥsahāni
Instrumentalduḥsahena duḥsahābhyām duḥsahaiḥ
Dativeduḥsahāya duḥsahābhyām duḥsahebhyaḥ
Ablativeduḥsahāt duḥsahābhyām duḥsahebhyaḥ
Genitiveduḥsahasya duḥsahayoḥ duḥsahānām
Locativeduḥsahe duḥsahayoḥ duḥsaheṣu

Compound duḥsaha -

Adverb -duḥsaham -duḥsahāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria