Declension table of duḥsādhya

Deva

NeuterSingularDualPlural
Nominativeduḥsādhyam duḥsādhye duḥsādhyāni
Vocativeduḥsādhya duḥsādhye duḥsādhyāni
Accusativeduḥsādhyam duḥsādhye duḥsādhyāni
Instrumentalduḥsādhyena duḥsādhyābhyām duḥsādhyaiḥ
Dativeduḥsādhyāya duḥsādhyābhyām duḥsādhyebhyaḥ
Ablativeduḥsādhyāt duḥsādhyābhyām duḥsādhyebhyaḥ
Genitiveduḥsādhyasya duḥsādhyayoḥ duḥsādhyānām
Locativeduḥsādhye duḥsādhyayoḥ duḥsādhyeṣu

Compound duḥsādhya -

Adverb -duḥsādhyam -duḥsādhyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria