Declension table of duḥsampāda

Deva

NeuterSingularDualPlural
Nominativeduḥsampādam duḥsampāde duḥsampādāni
Vocativeduḥsampāda duḥsampāde duḥsampādāni
Accusativeduḥsampādam duḥsampāde duḥsampādāni
Instrumentalduḥsampādena duḥsampādābhyām duḥsampādaiḥ
Dativeduḥsampādāya duḥsampādābhyām duḥsampādebhyaḥ
Ablativeduḥsampādāt duḥsampādābhyām duḥsampādebhyaḥ
Genitiveduḥsampādasya duḥsampādayoḥ duḥsampādānām
Locativeduḥsampāde duḥsampādayoḥ duḥsampādeṣu

Compound duḥsampāda -

Adverb -duḥsampādam -duḥsampādāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria