Declension table of duḥkhita

Deva

MasculineSingularDualPlural
Nominativeduḥkhitaḥ duḥkhitau duḥkhitāḥ
Vocativeduḥkhita duḥkhitau duḥkhitāḥ
Accusativeduḥkhitam duḥkhitau duḥkhitān
Instrumentalduḥkhitena duḥkhitābhyām duḥkhitaiḥ duḥkhitebhiḥ
Dativeduḥkhitāya duḥkhitābhyām duḥkhitebhyaḥ
Ablativeduḥkhitāt duḥkhitābhyām duḥkhitebhyaḥ
Genitiveduḥkhitasya duḥkhitayoḥ duḥkhitānām
Locativeduḥkhite duḥkhitayoḥ duḥkhiteṣu

Compound duḥkhita -

Adverb -duḥkhitam -duḥkhitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria