Declension table of duḥkhavighāta

Deva

MasculineSingularDualPlural
Nominativeduḥkhavighātaḥ duḥkhavighātau duḥkhavighātāḥ
Vocativeduḥkhavighāta duḥkhavighātau duḥkhavighātāḥ
Accusativeduḥkhavighātam duḥkhavighātau duḥkhavighātān
Instrumentalduḥkhavighātena duḥkhavighātābhyām duḥkhavighātaiḥ duḥkhavighātebhiḥ
Dativeduḥkhavighātāya duḥkhavighātābhyām duḥkhavighātebhyaḥ
Ablativeduḥkhavighātāt duḥkhavighātābhyām duḥkhavighātebhyaḥ
Genitiveduḥkhavighātasya duḥkhavighātayoḥ duḥkhavighātānām
Locativeduḥkhavighāte duḥkhavighātayoḥ duḥkhavighāteṣu

Compound duḥkhavighāta -

Adverb -duḥkhavighātam -duḥkhavighātāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria