Declension table of duḥkhatraya

Deva

NeuterSingularDualPlural
Nominativeduḥkhatrayam duḥkhatraye duḥkhatrayāṇi
Vocativeduḥkhatraya duḥkhatraye duḥkhatrayāṇi
Accusativeduḥkhatrayam duḥkhatraye duḥkhatrayāṇi
Instrumentalduḥkhatrayeṇa duḥkhatrayābhyām duḥkhatrayaiḥ
Dativeduḥkhatrayāya duḥkhatrayābhyām duḥkhatrayebhyaḥ
Ablativeduḥkhatrayāt duḥkhatrayābhyām duḥkhatrayebhyaḥ
Genitiveduḥkhatrayasya duḥkhatrayayoḥ duḥkhatrayāṇām
Locativeduḥkhatraye duḥkhatrayayoḥ duḥkhatrayeṣu

Compound duḥkhatraya -

Adverb -duḥkhatrayam -duḥkhatrayāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria