Declension table of ?duḥkhasaṃsparśa

Deva

MasculineSingularDualPlural
Nominativeduḥkhasaṃsparśaḥ duḥkhasaṃsparśau duḥkhasaṃsparśāḥ
Vocativeduḥkhasaṃsparśa duḥkhasaṃsparśau duḥkhasaṃsparśāḥ
Accusativeduḥkhasaṃsparśam duḥkhasaṃsparśau duḥkhasaṃsparśān
Instrumentalduḥkhasaṃsparśena duḥkhasaṃsparśābhyām duḥkhasaṃsparśaiḥ duḥkhasaṃsparśebhiḥ
Dativeduḥkhasaṃsparśāya duḥkhasaṃsparśābhyām duḥkhasaṃsparśebhyaḥ
Ablativeduḥkhasaṃsparśāt duḥkhasaṃsparśābhyām duḥkhasaṃsparśebhyaḥ
Genitiveduḥkhasaṃsparśasya duḥkhasaṃsparśayoḥ duḥkhasaṃsparśānām
Locativeduḥkhasaṃsparśe duḥkhasaṃsparśayoḥ duḥkhasaṃsparśeṣu

Compound duḥkhasaṃsparśa -

Adverb -duḥkhasaṃsparśam -duḥkhasaṃsparśāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria