सुबन्तावली ?दुःखसंस्पर्श

Roma

पुमान्एकद्विबहु
प्रथमादुःखसंस्पर्शः दुःखसंस्पर्शौ दुःखसंस्पर्शाः
सम्बोधनम्दुःखसंस्पर्श दुःखसंस्पर्शौ दुःखसंस्पर्शाः
द्वितीयादुःखसंस्पर्शम् दुःखसंस्पर्शौ दुःखसंस्पर्शान्
तृतीयादुःखसंस्पर्शेन दुःखसंस्पर्शाभ्याम् दुःखसंस्पर्शैः दुःखसंस्पर्शेभिः
चतुर्थीदुःखसंस्पर्शाय दुःखसंस्पर्शाभ्याम् दुःखसंस्पर्शेभ्यः
पञ्चमीदुःखसंस्पर्शात् दुःखसंस्पर्शाभ्याम् दुःखसंस्पर्शेभ्यः
षष्ठीदुःखसंस्पर्शस्य दुःखसंस्पर्शयोः दुःखसंस्पर्शानाम्
सप्तमीदुःखसंस्पर्शे दुःखसंस्पर्शयोः दुःखसंस्पर्शेषु

समास दुःखसंस्पर्श

अव्यय ॰दुःखसंस्पर्शम् ॰दुःखसंस्पर्शात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria