Declension table of duḥkhaprāya

Deva

MasculineSingularDualPlural
Nominativeduḥkhaprāyaḥ duḥkhaprāyau duḥkhaprāyāḥ
Vocativeduḥkhaprāya duḥkhaprāyau duḥkhaprāyāḥ
Accusativeduḥkhaprāyam duḥkhaprāyau duḥkhaprāyān
Instrumentalduḥkhaprāyeṇa duḥkhaprāyābhyām duḥkhaprāyaiḥ duḥkhaprāyebhiḥ
Dativeduḥkhaprāyāya duḥkhaprāyābhyām duḥkhaprāyebhyaḥ
Ablativeduḥkhaprāyāt duḥkhaprāyābhyām duḥkhaprāyebhyaḥ
Genitiveduḥkhaprāyasya duḥkhaprāyayoḥ duḥkhaprāyāṇām
Locativeduḥkhaprāye duḥkhaprāyayoḥ duḥkhaprāyeṣu

Compound duḥkhaprāya -

Adverb -duḥkhaprāyam -duḥkhaprāyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria