Declension table of ?duḥkhamaya

Deva

MasculineSingularDualPlural
Nominativeduḥkhamayaḥ duḥkhamayau duḥkhamayāḥ
Vocativeduḥkhamaya duḥkhamayau duḥkhamayāḥ
Accusativeduḥkhamayam duḥkhamayau duḥkhamayān
Instrumentalduḥkhamayena duḥkhamayābhyām duḥkhamayaiḥ duḥkhamayebhiḥ
Dativeduḥkhamayāya duḥkhamayābhyām duḥkhamayebhyaḥ
Ablativeduḥkhamayāt duḥkhamayābhyām duḥkhamayebhyaḥ
Genitiveduḥkhamayasya duḥkhamayayoḥ duḥkhamayānām
Locativeduḥkhamaye duḥkhamayayoḥ duḥkhamayeṣu

Compound duḥkhamaya -

Adverb -duḥkhamayam -duḥkhamayāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria