सुबन्तावली ?दुःखमय

Roma

पुमान्एकद्विबहु
प्रथमादुःखमयः दुःखमयौ दुःखमयाः
सम्बोधनम्दुःखमय दुःखमयौ दुःखमयाः
द्वितीयादुःखमयम् दुःखमयौ दुःखमयान्
तृतीयादुःखमयेन दुःखमयाभ्याम् दुःखमयैः दुःखमयेभिः
चतुर्थीदुःखमयाय दुःखमयाभ्याम् दुःखमयेभ्यः
पञ्चमीदुःखमयात् दुःखमयाभ्याम् दुःखमयेभ्यः
षष्ठीदुःखमयस्य दुःखमययोः दुःखमयानाम्
सप्तमीदुःखमये दुःखमययोः दुःखमयेषु

समास दुःखमय

अव्यय ॰दुःखमयम् ॰दुःखमयात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria