सुबन्तावली दुःखकर

Roma

नपुंसकम्एकद्विबहु
प्रथमादुःखकरम् दुःखकरे दुःखकराणि
सम्बोधनम्दुःखकर दुःखकरे दुःखकराणि
द्वितीयादुःखकरम् दुःखकरे दुःखकराणि
तृतीयादुःखकरेण दुःखकराभ्याम् दुःखकरैः
चतुर्थीदुःखकराय दुःखकराभ्याम् दुःखकरेभ्यः
पञ्चमीदुःखकरात् दुःखकराभ्याम् दुःखकरेभ्यः
षष्ठीदुःखकरस्य दुःखकरयोः दुःखकराणाम्
सप्तमीदुःखकरे दुःखकरयोः दुःखकरेषु

समास दुःखकर

अव्यय ॰दुःखकरम् ॰दुःखकरात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2025
Logo Inria