सुबन्तावली दुःखकर

Roma

पुमान्एकद्विबहु
प्रथमादुःखकरः दुःखकरौ दुःखकराः
सम्बोधनम्दुःखकर दुःखकरौ दुःखकराः
द्वितीयादुःखकरम् दुःखकरौ दुःखकरान्
तृतीयादुःखकरेण दुःखकराभ्याम् दुःखकरैः
चतुर्थीदुःखकराय दुःखकराभ्याम् दुःखकरेभ्यः
पञ्चमीदुःखकरात् दुःखकराभ्याम् दुःखकरेभ्यः
षष्ठीदुःखकरस्य दुःखकरयोः दुःखकराणाम्
सप्तमीदुःखकरे दुःखकरयोः दुःखकरेषु

समास दुःखकर

अव्यय ॰दुःखकरम् ॰दुःखकरात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2023
Logo Inria