Declension table of duḥkhabhāj

Deva

MasculineSingularDualPlural
Nominativeduḥkhabhāk duḥkhabhājau duḥkhabhājaḥ
Vocativeduḥkhabhāk duḥkhabhājau duḥkhabhājaḥ
Accusativeduḥkhabhājam duḥkhabhājau duḥkhabhājaḥ
Instrumentalduḥkhabhājā duḥkhabhāgbhyām duḥkhabhāgbhiḥ
Dativeduḥkhabhāje duḥkhabhāgbhyām duḥkhabhāgbhyaḥ
Ablativeduḥkhabhājaḥ duḥkhabhāgbhyām duḥkhabhāgbhyaḥ
Genitiveduḥkhabhājaḥ duḥkhabhājoḥ duḥkhabhājām
Locativeduḥkhabhāji duḥkhabhājoḥ duḥkhabhākṣu

Compound duḥkhabhāk -

Adverb -duḥkhabhāk

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria