सुबन्तावली दुःखबहुल

Roma

पुमान्एकद्विबहु
प्रथमादुःखबहुलः दुःखबहुलौ दुःखबहुलाः
सम्बोधनम्दुःखबहुल दुःखबहुलौ दुःखबहुलाः
द्वितीयादुःखबहुलम् दुःखबहुलौ दुःखबहुलान्
तृतीयादुःखबहुलेन दुःखबहुलाभ्याम् दुःखबहुलैः दुःखबहुलेभिः
चतुर्थीदुःखबहुलाय दुःखबहुलाभ्याम् दुःखबहुलेभ्यः
पञ्चमीदुःखबहुलात् दुःखबहुलाभ्याम् दुःखबहुलेभ्यः
षष्ठीदुःखबहुलस्य दुःखबहुलयोः दुःखबहुलानाम्
सप्तमीदुःखबहुले दुःखबहुलयोः दुःखबहुलेषु

समास दुःखबहुल

अव्यय ॰दुःखबहुलम् ॰दुःखबहुलात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2025
Logo Inria