Declension table of duḥkhānta

Deva

MasculineSingularDualPlural
Nominativeduḥkhāntaḥ duḥkhāntau duḥkhāntāḥ
Vocativeduḥkhānta duḥkhāntau duḥkhāntāḥ
Accusativeduḥkhāntam duḥkhāntau duḥkhāntān
Instrumentalduḥkhāntena duḥkhāntābhyām duḥkhāntaiḥ duḥkhāntebhiḥ
Dativeduḥkhāntāya duḥkhāntābhyām duḥkhāntebhyaḥ
Ablativeduḥkhāntāt duḥkhāntābhyām duḥkhāntebhyaḥ
Genitiveduḥkhāntasya duḥkhāntayoḥ duḥkhāntānām
Locativeduḥkhānte duḥkhāntayoḥ duḥkhānteṣu

Compound duḥkhānta -

Adverb -duḥkhāntam -duḥkhāntāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria