Declension table of duḥkhālaya

Deva

MasculineSingularDualPlural
Nominativeduḥkhālayaḥ duḥkhālayau duḥkhālayāḥ
Vocativeduḥkhālaya duḥkhālayau duḥkhālayāḥ
Accusativeduḥkhālayam duḥkhālayau duḥkhālayān
Instrumentalduḥkhālayena duḥkhālayābhyām duḥkhālayaiḥ duḥkhālayebhiḥ
Dativeduḥkhālayāya duḥkhālayābhyām duḥkhālayebhyaḥ
Ablativeduḥkhālayāt duḥkhālayābhyām duḥkhālayebhyaḥ
Genitiveduḥkhālayasya duḥkhālayayoḥ duḥkhālayānām
Locativeduḥkhālaye duḥkhālayayoḥ duḥkhālayeṣu

Compound duḥkhālaya -

Adverb -duḥkhālayam -duḥkhālayāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria