Declension table of duḥkhākula

Deva

MasculineSingularDualPlural
Nominativeduḥkhākulaḥ duḥkhākulau duḥkhākulāḥ
Vocativeduḥkhākula duḥkhākulau duḥkhākulāḥ
Accusativeduḥkhākulam duḥkhākulau duḥkhākulān
Instrumentalduḥkhākulena duḥkhākulābhyām duḥkhākulaiḥ
Dativeduḥkhākulāya duḥkhākulābhyām duḥkhākulebhyaḥ
Ablativeduḥkhākulāt duḥkhākulābhyām duḥkhākulebhyaḥ
Genitiveduḥkhākulasya duḥkhākulayoḥ duḥkhākulānām
Locativeduḥkhākule duḥkhākulayoḥ duḥkhākuleṣu

Compound duḥkhākula -

Adverb -duḥkhākulam -duḥkhākulāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2023
Logo Inria