Declension table of duḥkha

Deva

MasculineSingularDualPlural
Nominativeduḥkhaḥ duḥkhau duḥkhāḥ
Vocativeduḥkha duḥkhau duḥkhāḥ
Accusativeduḥkham duḥkhau duḥkhān
Instrumentalduḥkhena duḥkhābhyām duḥkhaiḥ duḥkhebhiḥ
Dativeduḥkhāya duḥkhābhyām duḥkhebhyaḥ
Ablativeduḥkhāt duḥkhābhyām duḥkhebhyaḥ
Genitiveduḥkhasya duḥkhayoḥ duḥkhānām
Locativeduḥkhe duḥkhayoḥ duḥkheṣu

Compound duḥkha -

Adverb -duḥkham -duḥkhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria