Declension table of ?drummiṣyantī

Deva

FeminineSingularDualPlural
Nominativedrummiṣyantī drummiṣyantyau drummiṣyantyaḥ
Vocativedrummiṣyanti drummiṣyantyau drummiṣyantyaḥ
Accusativedrummiṣyantīm drummiṣyantyau drummiṣyantīḥ
Instrumentaldrummiṣyantyā drummiṣyantībhyām drummiṣyantībhiḥ
Dativedrummiṣyantyai drummiṣyantībhyām drummiṣyantībhyaḥ
Ablativedrummiṣyantyāḥ drummiṣyantībhyām drummiṣyantībhyaḥ
Genitivedrummiṣyantyāḥ drummiṣyantyoḥ drummiṣyantīnām
Locativedrummiṣyantyām drummiṣyantyoḥ drummiṣyantīṣu

Compound drummiṣyanti - drummiṣyantī -

Adverb -drummiṣyanti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria