सुबन्तावली ?द्रुम्मिष्यन्ती

Roma

स्त्रीएकद्विबहु
प्रथमाद्रुम्मिष्यन्ती द्रुम्मिष्यन्त्यौ द्रुम्मिष्यन्त्यः
सम्बोधनम्द्रुम्मिष्यन्ति द्रुम्मिष्यन्त्यौ द्रुम्मिष्यन्त्यः
द्वितीयाद्रुम्मिष्यन्तीम् द्रुम्मिष्यन्त्यौ द्रुम्मिष्यन्तीः
तृतीयाद्रुम्मिष्यन्त्या द्रुम्मिष्यन्तीभ्याम् द्रुम्मिष्यन्तीभिः
चतुर्थीद्रुम्मिष्यन्त्यै द्रुम्मिष्यन्तीभ्याम् द्रुम्मिष्यन्तीभ्यः
पञ्चमीद्रुम्मिष्यन्त्याः द्रुम्मिष्यन्तीभ्याम् द्रुम्मिष्यन्तीभ्यः
षष्ठीद्रुम्मिष्यन्त्याः द्रुम्मिष्यन्त्योः द्रुम्मिष्यन्तीनाम्
सप्तमीद्रुम्मिष्यन्त्याम् द्रुम्मिष्यन्त्योः द्रुम्मिष्यन्तीषु

समास द्रुम्मिष्यन्ति द्रुम्मिष्यन्ती

अव्यय ॰द्रुम्मिष्यन्ति

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria