Declension table of ?drāpayiṣyamāṇā

Deva

FeminineSingularDualPlural
Nominativedrāpayiṣyamāṇā drāpayiṣyamāṇe drāpayiṣyamāṇāḥ
Vocativedrāpayiṣyamāṇe drāpayiṣyamāṇe drāpayiṣyamāṇāḥ
Accusativedrāpayiṣyamāṇām drāpayiṣyamāṇe drāpayiṣyamāṇāḥ
Instrumentaldrāpayiṣyamāṇayā drāpayiṣyamāṇābhyām drāpayiṣyamāṇābhiḥ
Dativedrāpayiṣyamāṇāyai drāpayiṣyamāṇābhyām drāpayiṣyamāṇābhyaḥ
Ablativedrāpayiṣyamāṇāyāḥ drāpayiṣyamāṇābhyām drāpayiṣyamāṇābhyaḥ
Genitivedrāpayiṣyamāṇāyāḥ drāpayiṣyamāṇayoḥ drāpayiṣyamāṇānām
Locativedrāpayiṣyamāṇāyām drāpayiṣyamāṇayoḥ drāpayiṣyamāṇāsu

Adverb -drāpayiṣyamāṇam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria