सुबन्तावली ?द्रापयिष्यमाणा

Roma

स्त्रीएकद्विबहु
प्रथमाद्रापयिष्यमाणा द्रापयिष्यमाणे द्रापयिष्यमाणाः
सम्बोधनम्द्रापयिष्यमाणे द्रापयिष्यमाणे द्रापयिष्यमाणाः
द्वितीयाद्रापयिष्यमाणाम् द्रापयिष्यमाणे द्रापयिष्यमाणाः
तृतीयाद्रापयिष्यमाणया द्रापयिष्यमाणाभ्याम् द्रापयिष्यमाणाभिः
चतुर्थीद्रापयिष्यमाणायै द्रापयिष्यमाणाभ्याम् द्रापयिष्यमाणाभ्यः
पञ्चमीद्रापयिष्यमाणायाः द्रापयिष्यमाणाभ्याम् द्रापयिष्यमाणाभ्यः
षष्ठीद्रापयिष्यमाणायाः द्रापयिष्यमाणयोः द्रापयिष्यमाणानाम्
सप्तमीद्रापयिष्यमाणायाम् द्रापयिष्यमाणयोः द्रापयिष्यमाणासु

अव्यय ॰द्रापयिष्यमाणम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria