सुबन्तावली ?द्राङ्क्ष्यमाणा

Roma

स्त्रीएकद्विबहु
प्रथमाद्राङ्क्ष्यमाणा द्राङ्क्ष्यमाणे द्राङ्क्ष्यमाणाः
सम्बोधनम्द्राङ्क्ष्यमाणे द्राङ्क्ष्यमाणे द्राङ्क्ष्यमाणाः
द्वितीयाद्राङ्क्ष्यमाणाम् द्राङ्क्ष्यमाणे द्राङ्क्ष्यमाणाः
तृतीयाद्राङ्क्ष्यमाणया द्राङ्क्ष्यमाणाभ्याम् द्राङ्क्ष्यमाणाभिः
चतुर्थीद्राङ्क्ष्यमाणायै द्राङ्क्ष्यमाणाभ्याम् द्राङ्क्ष्यमाणाभ्यः
पञ्चमीद्राङ्क्ष्यमाणायाः द्राङ्क्ष्यमाणाभ्याम् द्राङ्क्ष्यमाणाभ्यः
षष्ठीद्राङ्क्ष्यमाणायाः द्राङ्क्ष्यमाणयोः द्राङ्क्ष्यमाणानाम्
सप्तमीद्राङ्क्ष्यमाणायाम् द्राङ्क्ष्यमाणयोः द्राङ्क्ष्यमाणासु

अव्यय ॰द्राङ्क्ष्यमाणम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria