Declension table of diśāgaja

Deva

MasculineSingularDualPlural
Nominativediśāgajaḥ diśāgajau diśāgajāḥ
Vocativediśāgaja diśāgajau diśāgajāḥ
Accusativediśāgajam diśāgajau diśāgajān
Instrumentaldiśāgajena diśāgajābhyām diśāgajaiḥ diśāgajebhiḥ
Dativediśāgajāya diśāgajābhyām diśāgajebhyaḥ
Ablativediśāgajāt diśāgajābhyām diśāgajebhyaḥ
Genitivediśāgajasya diśāgajayoḥ diśāgajānām
Locativediśāgaje diśāgajayoḥ diśāgajeṣu

Compound diśāgaja -

Adverb -diśāgajam -diśāgajāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria