Declension table of divyarūpin

Deva

NeuterSingularDualPlural
Nominativedivyarūpi divyarūpiṇī divyarūpīṇi
Vocativedivyarūpin divyarūpi divyarūpiṇī divyarūpīṇi
Accusativedivyarūpi divyarūpiṇī divyarūpīṇi
Instrumentaldivyarūpiṇā divyarūpibhyām divyarūpibhiḥ
Dativedivyarūpiṇe divyarūpibhyām divyarūpibhyaḥ
Ablativedivyarūpiṇaḥ divyarūpibhyām divyarūpibhyaḥ
Genitivedivyarūpiṇaḥ divyarūpiṇoḥ divyarūpiṇām
Locativedivyarūpiṇi divyarūpiṇoḥ divyarūpiṣu

Compound divyarūpi -

Adverb -divyarūpi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria