Declension table of divyarūpa

Deva

NeuterSingularDualPlural
Nominativedivyarūpam divyarūpe divyarūpāṇi
Vocativedivyarūpa divyarūpe divyarūpāṇi
Accusativedivyarūpam divyarūpe divyarūpāṇi
Instrumentaldivyarūpeṇa divyarūpābhyām divyarūpaiḥ
Dativedivyarūpāya divyarūpābhyām divyarūpebhyaḥ
Ablativedivyarūpāt divyarūpābhyām divyarūpebhyaḥ
Genitivedivyarūpasya divyarūpayoḥ divyarūpāṇām
Locativedivyarūpe divyarūpayoḥ divyarūpeṣu

Compound divyarūpa -

Adverb -divyarūpam -divyarūpāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria