सुबन्तावली ?दिव्यप्रभाव

Roma

पुमान्एकद्विबहु
प्रथमादिव्यप्रभावः दिव्यप्रभावौ दिव्यप्रभावाः
सम्बोधनम्दिव्यप्रभाव दिव्यप्रभावौ दिव्यप्रभावाः
द्वितीयादिव्यप्रभावम् दिव्यप्रभावौ दिव्यप्रभावान्
तृतीयादिव्यप्रभावेण दिव्यप्रभावाभ्याम् दिव्यप्रभावैः दिव्यप्रभावेभिः
चतुर्थीदिव्यप्रभावाय दिव्यप्रभावाभ्याम् दिव्यप्रभावेभ्यः
पञ्चमीदिव्यप्रभावात् दिव्यप्रभावाभ्याम् दिव्यप्रभावेभ्यः
षष्ठीदिव्यप्रभावस्य दिव्यप्रभावयोः दिव्यप्रभावाणाम्
सप्तमीदिव्यप्रभावे दिव्यप्रभावयोः दिव्यप्रभावेषु

समास दिव्यप्रभाव

अव्यय ॰दिव्यप्रभावम् ॰दिव्यप्रभावात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria